文字サイズ

  • 小
  • 中
  • 大

古書を探す

अष्टसाहस्रिका प्रज्ञापारमिता : हरिभद्रविरचितया आलोकाख्यव्याख्यया सहिता <Buddhist Sanskrit texts>

अष्टसाहस्रिका प्रज्ञापारमिता : हरिभद्रविरचितया आलोकाख्यव्याख्यया सहिता <Buddhist Sanskrit texts>

書籍データ

अष्ट साहस्रिका प्रज्ञा पारमिता : हरिभद्र विरचितया आलोक आख्य व्याख्यया सहिता Aṣṭasāhasrikā Prajñāpāramitā : with Haribhadra's commentary called Āloka

著者名:वैद्योपाह्वश्रीपरशुरामशर्मणा सूच्यादिभिः संस्कृता他の作品を見る

出版社:मिथिलाविद्यापीठप्रधानेन

発売日:1960

xxxviii, 579 p. 25 cm

ISBN:

リクエストを送る

クリスマス、冬の風物誌 - 歳時記、年中行事

年の瀬、新年 - 抱負、目標への指南