文字サイズ

  • 小
  • 中
  • 大

古書を探す

पण्डितवरश्रीमदमरसिंहविरचितः नामलिङ्गानुशासनं, नाम, अमरकोषः : विद्वद्वरश्रीभानुजिदीक्षितकृतया "सुधा"ख्यया "रामाश्रमी" त्यपरनामधेयया व्याख्यया सहितः <व्रजजीवन प्राच्यभारती ग्रन्थमाला>

पण्डितवरश्रीमदमरसिंहविरचितः नामलिङ्गानुशासनं, नाम, अमरकोषः : विद्वद्वरश्रीभानुजिदीक्षितकृतया "सुधा"ख्यया "रामाश्रमी" त्यपरनामधेयया व्याख्यया सहितः <व्रजजीवन प्राच्यभारती ग्रन्थमाला>

書籍データ

Amarakoṣaḥ अमर कोषः अमरकोषः पण्डित वर श्रीमत् अमरसिंह विरचितः नाम लिङ्ग अनुशासनं नाम अमर कोषः : विद्वत् वर श्री भानुजि दीक्षित कृतया सुधा आख्यया रामाश्रमी इति अपर नाम धेयया व्याख्यया सहितः Nāmaliṅgānuśasana, alias Amarakoṣa of Amarasiṁha : with the commentary Vyākhyāsudhā or Rāmāśramī of Bhānuji Dīkṣita

著者名:संस्कर्ता, शिवदत्तदाधिमथः ; संशोधकः, वासुदेव लक्ष्मणशास्त्री पणशीकरः他の作品を見る

出版社:चौखम्बा संस्कृत प्रतिष्ठान

発売日:1984

3, 463, 76 p. 25 cm

ISBN:

リクエストを送る

クリスマス、冬の風物誌 - 歳時記、年中行事

年の瀬、新年 - 抱負、目標への指南

一粒米
一粒米
¥4,400