文字サイズ

  • 小
  • 中
  • 大

古書を探す

सिद्धान्तकौमुदी : तत्त्वबोधिनीटीकासहिता : लौकिकभागे-ज्ञानेन्द्रसरस्वतीविरचिततत्त्वबोधिनीसमाख्यय वैदिकभागे-पं॰ जयकृष्णविरचितसुबोधिनीसमाख्यया, लिङ्गानुशासने-भैरवमिश्रनिर्मितचन्द्रकलाख्यया च व्याख्यया : गणपाठ-धातुपाठ-लिङ्गानुशासन-पाणिनीयशिक्षा-परिभाषापाठ-सूत्रसूची-वार्तिक-गणसूत्र-परिभाषासमुच्चितसूच्युणादिसूत्रसूची-धातुसूची-फिट्सूत्रसूची-लिङ्गानुशासनसूचीभिर्विभूषिता च

सिद्धान्तकौमुदी : तत्त्वबोधिनीटीकासहिता : लौकिकभागे-ज्ञानेन्द्रसरस्वतीविरचिततत्त्वबोधिनीसमाख्यय वैदिकभागे-पं॰ जयकृष्णविरचितसुबोधिनीसमाख्यया, लिङ्गानुशासने-भैरवमिश्रनिर्मितचन्द्रकलाख्यया च व्याख्यया : गणपाठ-धातुपाठ-लिङ्गानुशासन-पाणिनीयशिक्षा-परिभाषापाठ-सूत्रसूची-वार्तिक-गणसूत्र-परिभाषासमुच्चितसूच्युणादिसूत्रसूची-धातुसूची-फिट्सूत्रसूची-लिङ्गानुशासनसूचीभिर्विभूषिता च

書籍データ

The Siddanta Kaumudi of Bhattoji-Deekshit : with the Tattvabodhini commentary of Jnanendra Sarasvati : the Subodhini commentary of Jayakrishna and the Chandrakala commentary of Bhairava Misra : with the notes of Mahamahopadhyaya Pandit Sivadatta Shastri

著者名:भट्टोजिदीक्षितविरचिता ; शिवदत्तविरचितटिप्पणीभिश्च समन्विता他の作品を見る

出版社:क्षेमराज-श्रीकृष्णदासश्रेष्ठिना स्वकीये ''श्रीवेङ्कटेश्वर'' स्टीम्-मुद्रणालये सम्मुद्र्य प्रकाशिता

発売日:1909

4, 868 p. 27 cm

ISBN:

リクエストを送る

クリスマス、冬の風物誌 - 歳時記、年中行事

年の瀬、新年 - 抱負、目標への指南