文字サイズ

  • 小
  • 中
  • 大

古書を探す

विनयपिटके महावग्गपालि <नालन्दा-देवनागरी-पालि-गन्थमाला>

विनयपिटके महावग्गपालि <नालन्दा-देवनागरी-पालि-गन्थमाला>

書籍データ

Mahāvagga Mahāvaggo Nālandā-Devanāgarī-Pāli-ganthamālā महावग्ग महावग्गो विनय पिटके महा वग्ग पालि The Mahāvagga

著者名:पधानसंसोधको, भिक्खु जगदीसकस्सपो他の作品を見る

出版社:बिहारराजकीयेन पालिपकासनमण्डलेन पकासिता

発売日:1956

xxvi, 5, 392, 26 p. 25 cm

ISBN:

リクエストを送る

クリスマス、冬の風物誌 - 歳時記、年中行事

年の瀬、新年 - 抱負、目標への指南

一粒米
一粒米
¥4,400