書籍データ
Bhāṣyapradīpaḥ Mahābhāṣya पातञ्जल महाभाष्यम् भाष्यप्रदीपः महाभाष्यम् : तत् व्याख्यान भूतः कैयट विरचितः प्रदीपः तत् व्याख्यान भूतः नागेशभट्ट विरचितः उद्द्योतः च प्रारब्धः महाभाष्यम् : तद्व्याख्यानभूतः कैयटविरचितः प्रदीपः तद्व्याख्यानभूतो नागेशभट्टविरचित उद्द्योतश्च प्रारब्धः श्रीमत् भगवत् पतञ्जलि महर्षि प्रणीतस्य पाणिनीय व्याकरण महाभाष्यस्य षष्ठः अध्यायः : स च ऋषि कल्प उपाध्याय कैयट प्रणीतेन महाभाष्य व्याख्यानेन प्रदीपेन परिवृतः सर्वतंत्र स्वतंत्र नागोजीभट्ट कृतेन भाष्य प्रदीप व्याख्यानेन उद्द्योत इति अन्वर्थ नामधेयेन समुल्लासितः च श्रीमत् भगवत् पतञ्जलि मुनि निर्मितं पाणिनीय व्याकरण महाभाष्यम् : एतत् व्याख्यान भूत उपाध्याय कैयट प्रणीतः भाष्य प्रदीपः तत् व्याख्यान भूतः नागेशभट्ट विरचितः भाष्य प्रदीप उद्द्योतः श्रीमत् भगवत् पतञ्जलि मुनि निर्मितं पाणिनीय व्याकरण महाभाष्यम् : एतत् व्याख्यान भूत उपाध्याय कैयट प्रणीतो भाष्य प्रदीपः एतत् व्याख्यान भूतो नागेशभट्ट विरचितो भाष्य प्रदीप उद्द्योतः श्रीमत् भगवत् पतञ्जलि मुनि विरचितं पाणिनीय व्याकरण महाभाष्यम् : एतत् व्याख्यान भूत उपाध्याय कैयट प्रणीतो भाष्य प्रदीपस् तत् व्याख्यान भूतो नागेशभट्ट विरचितो भाष्य प्रदीप उद्द्योतः श्रीमद्भगवत्पतञ्जलिमहर्षिप्रणीतस्य पाणिनीयव्याकरणमहाभाष्यस्य षष्ठोऽध्यायः : स च ऋषिकल्पोपाध्यायकैयटप्रणीतेन महाभाष्यव्याख्यानेन प्रदीपेन परिवृतः सर्वतंत्रस्वतंत्रनागोजीभट्टकृतेन भाष्यप्रदीपव्याख्यानेनोद्द्योतेत्यन्वर्थनामधेयेन समुल्लासितश्च श्रीमद्भगवत्पतञ्जलिमुनिनिर्मितं पाणिनीयव्याकरणमहाभाष्यम् : एतद्व्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपः एतद्व्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्द्योतः श्रीमद्भगवत्पतञ्जलिमुनिनिर्मितं पाणिनीयव्याकरणमहाभाष्यम् : एतद्व्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपस्तद्व्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्द्योतः श्रीमद्भगवत्पतञ्जलिमुनिविरचितं पाणिनीयव्याकरणमहाभाष्यम् : एतद्व्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपस्तद्व्याख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोद्द्योतः Patanjali's Vyākarana Mahābhāshya with Kaiyata's pradīpa and Nāgeśa's Uddyota
著者名:Patañjalimuninirmitaṃ ; Kaiyaṭapraṇīto Bhāṣyapradīpaḥ, etadvyākhyānabhūto Nāgeśabhaṭṭaviracito Bhāṣyapradīpoddyotaḥ ; ŚivadattaśarmaṇāVaidyanāthapraṇītabhāṣyapradīpoddyotacchāyāsāraṃ padamañjarīśabdakaustubhau prātibhaṃ sandarbhaṃ ca samavalambya ṭippaṇyā, pāṭhabhedādiyojanena ca pariṣkr̥tam他の作品を見る
出版社:पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्रकाशितम्
発売日:1912-1945
5 v. 28 cm
ISBN: